ध्राघ् + सन् धातुरूपाणि - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दिध्राघिषिष्यते
दिध्राघिषिष्येते
दिध्राघिषिष्यन्ते
मध्यम
दिध्राघिषिष्यसे
दिध्राघिषिष्येथे
दिध्राघिषिष्यध्वे
उत्तम
दिध्राघिषिष्ये
दिध्राघिषिष्यावहे
दिध्राघिषिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दिध्राघिषिष्यते
दिध्राघिषिष्येते
दिध्राघिषिष्यन्ते
मध्यम
दिध्राघिषिष्यसे
दिध्राघिषिष्येथे
दिध्राघिषिष्यध्वे
उत्तम
दिध्राघिषिष्ये
दिध्राघिषिष्यावहे
दिध्राघिषिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः