ध्राघ् + सन् धातुरूपाणि - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदिध्राघिषिष्यत
अदिध्राघिषिष्येताम्
अदिध्राघिषिष्यन्त
मध्यम
अदिध्राघिषिष्यथाः
अदिध्राघिषिष्येथाम्
अदिध्राघिषिष्यध्वम्
उत्तम
अदिध्राघिषिष्ये
अदिध्राघिषिष्यावहि
अदिध्राघिषिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदिध्राघिषिष्यत
अदिध्राघिषिष्येताम्
अदिध्राघिषिष्यन्त
मध्यम
अदिध्राघिषिष्यथाः
अदिध्राघिषिष्येथाम्
अदिध्राघिषिष्यध्वम्
उत्तम
अदिध्राघिषिष्ये
अदिध्राघिषिष्यावहि
अदिध्राघिषिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः