ध्राघ् + सन् धातुरूपाणि - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदिध्राघिषिष्ट
अदिध्राघिषिषाताम्
अदिध्राघिषिषत
मध्यम
अदिध्राघिषिष्ठाः
अदिध्राघिषिषाथाम्
अदिध्राघिषिढ्वम्
उत्तम
अदिध्राघिषिषि
अदिध्राघिषिष्वहि
अदिध्राघिषिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदिध्राघिषि
अदिध्राघिषिषाताम्
अदिध्राघिषिषत
मध्यम
अदिध्राघिषिष्ठाः
अदिध्राघिषिषाथाम्
अदिध्राघिषिढ्वम्
उत्तम
अदिध्राघिषिषि
अदिध्राघिषिष्वहि
अदिध्राघिषिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः