ध्राघ् + सन् धातुरूपाणि - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दिध्राघिषाञ्चक्रे / दिध्राघिषांचक्रे / दिध्राघिषाम्बभूव / दिध्राघिषांबभूव / दिध्राघिषामास
दिध्राघिषाञ्चक्राते / दिध्राघिषांचक्राते / दिध्राघिषाम्बभूवतुः / दिध्राघिषांबभूवतुः / दिध्राघिषामासतुः
दिध्राघिषाञ्चक्रिरे / दिध्राघिषांचक्रिरे / दिध्राघिषाम्बभूवुः / दिध्राघिषांबभूवुः / दिध्राघिषामासुः
मध्यम
दिध्राघिषाञ्चकृषे / दिध्राघिषांचकृषे / दिध्राघिषाम्बभूविथ / दिध्राघिषांबभूविथ / दिध्राघिषामासिथ
दिध्राघिषाञ्चक्राथे / दिध्राघिषांचक्राथे / दिध्राघिषाम्बभूवथुः / दिध्राघिषांबभूवथुः / दिध्राघिषामासथुः
दिध्राघिषाञ्चकृढ्वे / दिध्राघिषांचकृढ्वे / दिध्राघिषाम्बभूव / दिध्राघिषांबभूव / दिध्राघिषामास
उत्तम
दिध्राघिषाञ्चक्रे / दिध्राघिषांचक्रे / दिध्राघिषाम्बभूव / दिध्राघिषांबभूव / दिध्राघिषामास
दिध्राघिषाञ्चकृवहे / दिध्राघिषांचकृवहे / दिध्राघिषाम्बभूविव / दिध्राघिषांबभूविव / दिध्राघिषामासिव
दिध्राघिषाञ्चकृमहे / दिध्राघिषांचकृमहे / दिध्राघिषाम्बभूविम / दिध्राघिषांबभूविम / दिध्राघिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दिध्राघिषाञ्चक्रे / दिध्राघिषांचक्रे / दिध्राघिषाम्बभूवे / दिध्राघिषांबभूवे / दिध्राघिषामाहे
दिध्राघिषाञ्चक्राते / दिध्राघिषांचक्राते / दिध्राघिषाम्बभूवाते / दिध्राघिषांबभूवाते / दिध्राघिषामासाते
दिध्राघिषाञ्चक्रिरे / दिध्राघिषांचक्रिरे / दिध्राघिषाम्बभूविरे / दिध्राघिषांबभूविरे / दिध्राघिषामासिरे
मध्यम
दिध्राघिषाञ्चकृषे / दिध्राघिषांचकृषे / दिध्राघिषाम्बभूविषे / दिध्राघिषांबभूविषे / दिध्राघिषामासिषे
दिध्राघिषाञ्चक्राथे / दिध्राघिषांचक्राथे / दिध्राघिषाम्बभूवाथे / दिध्राघिषांबभूवाथे / दिध्राघिषामासाथे
दिध्राघिषाञ्चकृढ्वे / दिध्राघिषांचकृढ्वे / दिध्राघिषाम्बभूविध्वे / दिध्राघिषांबभूविध्वे / दिध्राघिषाम्बभूविढ्वे / दिध्राघिषांबभूविढ्वे / दिध्राघिषामासिध्वे
उत्तम
दिध्राघिषाञ्चक्रे / दिध्राघिषांचक्रे / दिध्राघिषाम्बभूवे / दिध्राघिषांबभूवे / दिध्राघिषामाहे
दिध्राघिषाञ्चकृवहे / दिध्राघिषांचकृवहे / दिध्राघिषाम्बभूविवहे / दिध्राघिषांबभूविवहे / दिध्राघिषामासिवहे
दिध्राघिषाञ्चकृमहे / दिध्राघिषांचकृमहे / दिध्राघिषाम्बभूविमहे / दिध्राघिषांबभूविमहे / दिध्राघिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः