ध्राघ् + सन् धातुरूपाणि - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदिध्राघिषत
अदिध्राघिषेताम्
अदिध्राघिषन्त
मध्यम
अदिध्राघिषथाः
अदिध्राघिषेथाम्
अदिध्राघिषध्वम्
उत्तम
अदिध्राघिषे
अदिध्राघिषावहि
अदिध्राघिषामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदिध्राघिष्यत
अदिध्राघिष्येताम्
अदिध्राघिष्यन्त
मध्यम
अदिध्राघिष्यथाः
अदिध्राघिष्येथाम्
अदिध्राघिष्यध्वम्
उत्तम
अदिध्राघिष्ये
अदिध्राघिष्यावहि
अदिध्राघिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः