ध्राख् + णिच् धातुरूपाणि - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ध्राख्यात् / ध्राख्याद्
ध्राख्यास्ताम्
ध्राख्यासुः
मध्यम
ध्राख्याः
ध्राख्यास्तम्
ध्राख्यास्त
उत्तम
ध्राख्यासम्
ध्राख्यास्व
ध्राख्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ध्राखयिषीष्ट
ध्राखयिषीयास्ताम्
ध्राखयिषीरन्
मध्यम
ध्राखयिषीष्ठाः
ध्राखयिषीयास्थाम्
ध्राखयिषीढ्वम् / ध्राखयिषीध्वम्
उत्तम
ध्राखयिषीय
ध्राखयिषीवहि
ध्राखयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ध्राखिषीष्ट / ध्राखयिषीष्ट
ध्राखिषीयास्ताम् / ध्राखयिषीयास्ताम्
ध्राखिषीरन् / ध्राखयिषीरन्
मध्यम
ध्राखिषीष्ठाः / ध्राखयिषीष्ठाः
ध्राखिषीयास्थाम् / ध्राखयिषीयास्थाम्
ध्राखिषीध्वम् / ध्राखयिषीढ्वम् / ध्राखयिषीध्वम्
उत्तम
ध्राखिषीय / ध्राखयिषीय
ध्राखिषीवहि / ध्राखयिषीवहि
ध्राखिषीमहि / ध्राखयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः