धू धातुरूपाणि - धूञ् कम्पने इत्येके - स्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
धविष्यति / धोष्यति
धविष्यतः / धोष्यतः
धविष्यन्ति / धोष्यन्ति
मध्यम
धविष्यसि / धोष्यसि
धविष्यथः / धोष्यथः
धविष्यथ / धोष्यथ
उत्तम
धविष्यामि / धोष्यामि
धविष्यावः / धोष्यावः
धविष्यामः / धोष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
धविष्यते / धोष्यते
धविष्येते / धोष्येते
धविष्यन्ते / धोष्यन्ते
मध्यम
धविष्यसे / धोष्यसे
धविष्येथे / धोष्येथे
धविष्यध्वे / धोष्यध्वे
उत्तम
धविष्ये / धोष्ये
धविष्यावहे / धोष्यावहे
धविष्यामहे / धोष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
धाविष्यते / धविष्यते / धोष्यते
धाविष्येते / धविष्येते / धोष्येते
धाविष्यन्ते / धविष्यन्ते / धोष्यन्ते
मध्यम
धाविष्यसे / धविष्यसे / धोष्यसे
धाविष्येथे / धविष्येथे / धोष्येथे
धाविष्यध्वे / धविष्यध्वे / धोष्यध्वे
उत्तम
धाविष्ये / धविष्ये / धोष्ये
धाविष्यावहे / धविष्यावहे / धोष्यावहे
धाविष्यामहे / धविष्यामहे / धोष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः