धू धातुरूपाणि - धूञ् कम्पने इत्येके - स्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अधविष्यत् / अधविष्यद् / अधोष्यत् / अधोष्यद्
अधविष्यताम् / अधोष्यताम्
अधविष्यन् / अधोष्यन्
मध्यम
अधविष्यः / अधोष्यः
अधविष्यतम् / अधोष्यतम्
अधविष्यत / अधोष्यत
उत्तम
अधविष्यम् / अधोष्यम्
अधविष्याव / अधोष्याव
अधविष्याम / अधोष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधविष्यत / अधोष्यत
अधविष्येताम् / अधोष्येताम्
अधविष्यन्त / अधोष्यन्त
मध्यम
अधविष्यथाः / अधोष्यथाः
अधविष्येथाम् / अधोष्येथाम्
अधविष्यध्वम् / अधोष्यध्वम्
उत्तम
अधविष्ये / अधोष्ये
अधविष्यावहि / अधोष्यावहि
अधविष्यामहि / अधोष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधाविष्यत / अधविष्यत / अधोष्यत
अधाविष्येताम् / अधविष्येताम् / अधोष्येताम्
अधाविष्यन्त / अधविष्यन्त / अधोष्यन्त
मध्यम
अधाविष्यथाः / अधविष्यथाः / अधोष्यथाः
अधाविष्येथाम् / अधविष्येथाम् / अधोष्येथाम्
अधाविष्यध्वम् / अधविष्यध्वम् / अधोष्यध्वम्
उत्तम
अधाविष्ये / अधविष्ये / अधोष्ये
अधाविष्यावहि / अधविष्यावहि / अधोष्यावहि
अधाविष्यामहि / अधविष्यामहि / अधोष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः