धू धातुरूपाणि - धूञ् कम्पने इत्येके - स्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
धविता / धोता
धवितारौ / धोतारौ
धवितारः / धोतारः
मध्यम
धवितासि / धोतासि
धवितास्थः / धोतास्थः
धवितास्थ / धोतास्थ
उत्तम
धवितास्मि / धोतास्मि
धवितास्वः / धोतास्वः
धवितास्मः / धोतास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
धविता / धोता
धवितारौ / धोतारौ
धवितारः / धोतारः
मध्यम
धवितासे / धोतासे
धवितासाथे / धोतासाथे
धविताध्वे / धोताध्वे
उत्तम
धविताहे / धोताहे
धवितास्वहे / धोतास्वहे
धवितास्महे / धोतास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
धाविता / धविता / धोता
धावितारौ / धवितारौ / धोतारौ
धावितारः / धवितारः / धोतारः
मध्यम
धावितासे / धवितासे / धोतासे
धावितासाथे / धवितासाथे / धोतासाथे
धाविताध्वे / धविताध्वे / धोताध्वे
उत्तम
धाविताहे / धविताहे / धोताहे
धावितास्वहे / धवितास्वहे / धोतास्वहे
धावितास्महे / धवितास्महे / धोतास्महे
 


सनादि प्रत्ययाः

उपसर्गाः