धू धातुरूपाणि - धूञ् कम्पने इत्येके - स्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अधूनोत् / अधूनोद्
अधूनुताम्
अधून्वन्
मध्यम
अधूनोः
अधूनुतम्
अधूनुत
उत्तम
अधूनवम्
अधून्व / अधूनुव
अधून्म / अधूनुम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधूनुत
अधून्वाताम्
अधून्वत
मध्यम
अधूनुथाः
अधून्वाथाम्
अधूनुध्वम्
उत्तम
अधून्वि
अधून्वहि / अधूनुवहि
अधून्महि / अधूनुमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधूयत
अधूयेताम्
अधूयन्त
मध्यम
अधूयथाः
अधूयेथाम्
अधूयध्वम्
उत्तम
अधूये
अधूयावहि
अधूयामहि
 


सनादि प्रत्ययाः

उपसर्गाः