धू धातुरूपाणि - धूञ् कम्पने इत्येके - स्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
धूयात् / धूयाद्
धूयास्ताम्
धूयासुः
मध्यम
धूयाः
धूयास्तम्
धूयास्त
उत्तम
धूयासम्
धूयास्व
धूयास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
धविषीष्ट / धोषीष्ट
धविषीयास्ताम् / धोषीयास्ताम्
धविषीरन् / धोषीरन्
मध्यम
धविषीष्ठाः / धोषीष्ठाः
धविषीयास्थाम् / धोषीयास्थाम्
धविषीढ्वम् / धविषीध्वम् / धोषीढ्वम्
उत्तम
धविषीय / धोषीय
धविषीवहि / धोषीवहि
धविषीमहि / धोषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
धाविषीष्ट / धविषीष्ट / धोषीष्ट
धाविषीयास्ताम् / धविषीयास्ताम् / धोषीयास्ताम्
धाविषीरन् / धविषीरन् / धोषीरन्
मध्यम
धाविषीष्ठाः / धविषीष्ठाः / धोषीष्ठाः
धाविषीयास्थाम् / धविषीयास्थाम् / धोषीयास्थाम्
धाविषीढ्वम् / धाविषीध्वम् / धविषीढ्वम् / धविषीध्वम् / धोषीढ्वम्
उत्तम
धाविषीय / धविषीय / धोषीय
धाविषीवहि / धविषीवहि / धोषीवहि
धाविषीमहि / धविषीमहि / धोषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः