धूस् धातुरूपाणि - धूसँ कान्तिकरणे - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
धूसयाञ्चकार / धूसयांचकार / धूसयाम्बभूव / धूसयांबभूव / धूसयामास
धूसयाञ्चक्रतुः / धूसयांचक्रतुः / धूसयाम्बभूवतुः / धूसयांबभूवतुः / धूसयामासतुः
धूसयाञ्चक्रुः / धूसयांचक्रुः / धूसयाम्बभूवुः / धूसयांबभूवुः / धूसयामासुः
मध्यम
धूसयाञ्चकर्थ / धूसयांचकर्थ / धूसयाम्बभूविथ / धूसयांबभूविथ / धूसयामासिथ
धूसयाञ्चक्रथुः / धूसयांचक्रथुः / धूसयाम्बभूवथुः / धूसयांबभूवथुः / धूसयामासथुः
धूसयाञ्चक्र / धूसयांचक्र / धूसयाम्बभूव / धूसयांबभूव / धूसयामास
उत्तम
धूसयाञ्चकर / धूसयांचकर / धूसयाञ्चकार / धूसयांचकार / धूसयाम्बभूव / धूसयांबभूव / धूसयामास
धूसयाञ्चकृव / धूसयांचकृव / धूसयाम्बभूविव / धूसयांबभूविव / धूसयामासिव
धूसयाञ्चकृम / धूसयांचकृम / धूसयाम्बभूविम / धूसयांबभूविम / धूसयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
धूसयाञ्चक्रे / धूसयांचक्रे / धूसयाम्बभूव / धूसयांबभूव / धूसयामास
धूसयाञ्चक्राते / धूसयांचक्राते / धूसयाम्बभूवतुः / धूसयांबभूवतुः / धूसयामासतुः
धूसयाञ्चक्रिरे / धूसयांचक्रिरे / धूसयाम्बभूवुः / धूसयांबभूवुः / धूसयामासुः
मध्यम
धूसयाञ्चकृषे / धूसयांचकृषे / धूसयाम्बभूविथ / धूसयांबभूविथ / धूसयामासिथ
धूसयाञ्चक्राथे / धूसयांचक्राथे / धूसयाम्बभूवथुः / धूसयांबभूवथुः / धूसयामासथुः
धूसयाञ्चकृढ्वे / धूसयांचकृढ्वे / धूसयाम्बभूव / धूसयांबभूव / धूसयामास
उत्तम
धूसयाञ्चक्रे / धूसयांचक्रे / धूसयाम्बभूव / धूसयांबभूव / धूसयामास
धूसयाञ्चकृवहे / धूसयांचकृवहे / धूसयाम्बभूविव / धूसयांबभूविव / धूसयामासिव
धूसयाञ्चकृमहे / धूसयांचकृमहे / धूसयाम्बभूविम / धूसयांबभूविम / धूसयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
धूसयाञ्चक्रे / धूसयांचक्रे / धूसयाम्बभूवे / धूसयांबभूवे / धूसयामाहे
धूसयाञ्चक्राते / धूसयांचक्राते / धूसयाम्बभूवाते / धूसयांबभूवाते / धूसयामासाते
धूसयाञ्चक्रिरे / धूसयांचक्रिरे / धूसयाम्बभूविरे / धूसयांबभूविरे / धूसयामासिरे
मध्यम
धूसयाञ्चकृषे / धूसयांचकृषे / धूसयाम्बभूविषे / धूसयांबभूविषे / धूसयामासिषे
धूसयाञ्चक्राथे / धूसयांचक्राथे / धूसयाम्बभूवाथे / धूसयांबभूवाथे / धूसयामासाथे
धूसयाञ्चकृढ्वे / धूसयांचकृढ्वे / धूसयाम्बभूविध्वे / धूसयांबभूविध्वे / धूसयाम्बभूविढ्वे / धूसयांबभूविढ्वे / धूसयामासिध्वे
उत्तम
धूसयाञ्चक्रे / धूसयांचक्रे / धूसयाम्बभूवे / धूसयांबभूवे / धूसयामाहे
धूसयाञ्चकृवहे / धूसयांचकृवहे / धूसयाम्बभूविवहे / धूसयांबभूविवहे / धूसयामासिवहे
धूसयाञ्चकृमहे / धूसयांचकृमहे / धूसयाम्बभूविमहे / धूसयांबभूविमहे / धूसयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः