द्राघ् + सन् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दिद्राघिषताम्
दिद्राघिषेताम्
दिद्राघिषन्ताम्
मध्यम
दिद्राघिषस्व
दिद्राघिषेथाम्
दिद्राघिषध्वम्
उत्तम
दिद्राघिषै
दिद्राघिषावहै
दिद्राघिषामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दिद्राघिष्यताम्
दिद्राघिष्येताम्
दिद्राघिष्यन्ताम्
मध्यम
दिद्राघिष्यस्व
दिद्राघिष्येथाम्
दिद्राघिष्यध्वम्
उत्तम
दिद्राघिष्यै
दिद्राघिष्यावहै
दिद्राघिष्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः