द्राघ् + सन् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदिद्राघिषिष्ट
अदिद्राघिषिषाताम्
अदिद्राघिषिषत
मध्यम
अदिद्राघिषिष्ठाः
अदिद्राघिषिषाथाम्
अदिद्राघिषिढ्वम्
उत्तम
अदिद्राघिषिषि
अदिद्राघिषिष्वहि
अदिद्राघिषिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदिद्राघिषि
अदिद्राघिषिषाताम्
अदिद्राघिषिषत
मध्यम
अदिद्राघिषिष्ठाः
अदिद्राघिषिषाथाम्
अदिद्राघिषिढ्वम्
उत्तम
अदिद्राघिषिषि
अदिद्राघिषिष्वहि
अदिद्राघिषिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः