द्राख् + णिच् धातुरूपाणि - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
द्राख्यात् / द्राख्याद्
द्राख्यास्ताम्
द्राख्यासुः
मध्यम
द्राख्याः
द्राख्यास्तम्
द्राख्यास्त
उत्तम
द्राख्यासम्
द्राख्यास्व
द्राख्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
द्राखयिषीष्ट
द्राखयिषीयास्ताम्
द्राखयिषीरन्
मध्यम
द्राखयिषीष्ठाः
द्राखयिषीयास्थाम्
द्राखयिषीढ्वम् / द्राखयिषीध्वम्
उत्तम
द्राखयिषीय
द्राखयिषीवहि
द्राखयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
द्राखिषीष्ट / द्राखयिषीष्ट
द्राखिषीयास्ताम् / द्राखयिषीयास्ताम्
द्राखिषीरन् / द्राखयिषीरन्
मध्यम
द्राखिषीष्ठाः / द्राखयिषीष्ठाः
द्राखिषीयास्थाम् / द्राखयिषीयास्थाम्
द्राखिषीध्वम् / द्राखयिषीढ्वम् / द्राखयिषीध्वम्
उत्तम
द्राखिषीय / द्राखयिषीय
द्राखिषीवहि / द्राखयिषीवहि
द्राखिषीमहि / द्राखयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः