द्राख् + णिच्+सन् धातुरूपाणि - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दिद्राखयिषाञ्चकार / दिद्राखयिषांचकार / दिद्राखयिषाम्बभूव / दिद्राखयिषांबभूव / दिद्राखयिषामास
दिद्राखयिषाञ्चक्रतुः / दिद्राखयिषांचक्रतुः / दिद्राखयिषाम्बभूवतुः / दिद्राखयिषांबभूवतुः / दिद्राखयिषामासतुः
दिद्राखयिषाञ्चक्रुः / दिद्राखयिषांचक्रुः / दिद्राखयिषाम्बभूवुः / दिद्राखयिषांबभूवुः / दिद्राखयिषामासुः
मध्यम
दिद्राखयिषाञ्चकर्थ / दिद्राखयिषांचकर्थ / दिद्राखयिषाम्बभूविथ / दिद्राखयिषांबभूविथ / दिद्राखयिषामासिथ
दिद्राखयिषाञ्चक्रथुः / दिद्राखयिषांचक्रथुः / दिद्राखयिषाम्बभूवथुः / दिद्राखयिषांबभूवथुः / दिद्राखयिषामासथुः
दिद्राखयिषाञ्चक्र / दिद्राखयिषांचक्र / दिद्राखयिषाम्बभूव / दिद्राखयिषांबभूव / दिद्राखयिषामास
उत्तम
दिद्राखयिषाञ्चकर / दिद्राखयिषांचकर / दिद्राखयिषाञ्चकार / दिद्राखयिषांचकार / दिद्राखयिषाम्बभूव / दिद्राखयिषांबभूव / दिद्राखयिषामास
दिद्राखयिषाञ्चकृव / दिद्राखयिषांचकृव / दिद्राखयिषाम्बभूविव / दिद्राखयिषांबभूविव / दिद्राखयिषामासिव
दिद्राखयिषाञ्चकृम / दिद्राखयिषांचकृम / दिद्राखयिषाम्बभूविम / दिद्राखयिषांबभूविम / दिद्राखयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दिद्राखयिषाञ्चक्रे / दिद्राखयिषांचक्रे / दिद्राखयिषाम्बभूव / दिद्राखयिषांबभूव / दिद्राखयिषामास
दिद्राखयिषाञ्चक्राते / दिद्राखयिषांचक्राते / दिद्राखयिषाम्बभूवतुः / दिद्राखयिषांबभूवतुः / दिद्राखयिषामासतुः
दिद्राखयिषाञ्चक्रिरे / दिद्राखयिषांचक्रिरे / दिद्राखयिषाम्बभूवुः / दिद्राखयिषांबभूवुः / दिद्राखयिषामासुः
मध्यम
दिद्राखयिषाञ्चकृषे / दिद्राखयिषांचकृषे / दिद्राखयिषाम्बभूविथ / दिद्राखयिषांबभूविथ / दिद्राखयिषामासिथ
दिद्राखयिषाञ्चक्राथे / दिद्राखयिषांचक्राथे / दिद्राखयिषाम्बभूवथुः / दिद्राखयिषांबभूवथुः / दिद्राखयिषामासथुः
दिद्राखयिषाञ्चकृढ्वे / दिद्राखयिषांचकृढ्वे / दिद्राखयिषाम्बभूव / दिद्राखयिषांबभूव / दिद्राखयिषामास
उत्तम
दिद्राखयिषाञ्चक्रे / दिद्राखयिषांचक्रे / दिद्राखयिषाम्बभूव / दिद्राखयिषांबभूव / दिद्राखयिषामास
दिद्राखयिषाञ्चकृवहे / दिद्राखयिषांचकृवहे / दिद्राखयिषाम्बभूविव / दिद्राखयिषांबभूविव / दिद्राखयिषामासिव
दिद्राखयिषाञ्चकृमहे / दिद्राखयिषांचकृमहे / दिद्राखयिषाम्बभूविम / दिद्राखयिषांबभूविम / दिद्राखयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दिद्राखयिषाञ्चक्रे / दिद्राखयिषांचक्रे / दिद्राखयिषाम्बभूवे / दिद्राखयिषांबभूवे / दिद्राखयिषामाहे
दिद्राखयिषाञ्चक्राते / दिद्राखयिषांचक्राते / दिद्राखयिषाम्बभूवाते / दिद्राखयिषांबभूवाते / दिद्राखयिषामासाते
दिद्राखयिषाञ्चक्रिरे / दिद्राखयिषांचक्रिरे / दिद्राखयिषाम्बभूविरे / दिद्राखयिषांबभूविरे / दिद्राखयिषामासिरे
मध्यम
दिद्राखयिषाञ्चकृषे / दिद्राखयिषांचकृषे / दिद्राखयिषाम्बभूविषे / दिद्राखयिषांबभूविषे / दिद्राखयिषामासिषे
दिद्राखयिषाञ्चक्राथे / दिद्राखयिषांचक्राथे / दिद्राखयिषाम्बभूवाथे / दिद्राखयिषांबभूवाथे / दिद्राखयिषामासाथे
दिद्राखयिषाञ्चकृढ्वे / दिद्राखयिषांचकृढ्वे / दिद्राखयिषाम्बभूविध्वे / दिद्राखयिषांबभूविध्वे / दिद्राखयिषाम्बभूविढ्वे / दिद्राखयिषांबभूविढ्वे / दिद्राखयिषामासिध्वे
उत्तम
दिद्राखयिषाञ्चक्रे / दिद्राखयिषांचक्रे / दिद्राखयिषाम्बभूवे / दिद्राखयिषांबभूवे / दिद्राखयिषामाहे
दिद्राखयिषाञ्चकृवहे / दिद्राखयिषांचकृवहे / दिद्राखयिषाम्बभूविवहे / दिद्राखयिषांबभूविवहे / दिद्राखयिषामासिवहे
दिद्राखयिषाञ्चकृमहे / दिद्राखयिषांचकृमहे / दिद्राखयिषाम्बभूविमहे / दिद्राखयिषांबभूविमहे / दिद्राखयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः