द्रम् धातुरूपाणि - द्रमँ गतौ - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
द्रमतात् / द्रमताद् / द्रमतु
द्रमताम्
द्रमन्तु
मध्यम
द्रमतात् / द्रमताद् / द्रम
द्रमतम्
द्रमत
उत्तम
द्रमाणि
द्रमाव
द्रमाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
द्रम्यताम्
द्रम्येताम्
द्रम्यन्ताम्
मध्यम
द्रम्यस्व
द्रम्येथाम्
द्रम्यध्वम्
उत्तम
द्रम्यै
द्रम्यावहै
द्रम्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः