द्रम् धातुरूपाणि - द्रमँ गतौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दद्राम
दद्रमतुः
दद्रमुः
मध्यम
दद्रमिथ
दद्रमथुः
दद्रम
उत्तम
दद्रम / दद्राम
दद्रमिव
दद्रमिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दद्रमे
दद्रमाते
दद्रमिरे
मध्यम
दद्रमिषे
दद्रमाथे
दद्रमिध्वे
उत्तम
दद्रमे
दद्रमिवहे
दद्रमिमहे
 


सनादि प्रत्ययाः

उपसर्गाः