द्रम् धातुरूपाणि - द्रमँ गतौ - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
द्रमति
द्रमतः
द्रमन्ति
मध्यम
द्रमसि
द्रमथः
द्रमथ
उत्तम
द्रमामि
द्रमावः
द्रमामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
द्रम्यते
द्रम्येते
द्रम्यन्ते
मध्यम
द्रम्यसे
द्रम्येथे
द्रम्यध्वे
उत्तम
द्रम्ये
द्रम्यावहे
द्रम्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः