दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दर्भयेत् / दर्भयेद् / दर्भेत् / दर्भेद्
दर्भयेताम् / दर्भेताम्
दर्भयेयुः / दर्भेयुः
मध्यम
दर्भयेः / दर्भेः
दर्भयेतम् / दर्भेतम्
दर्भयेत / दर्भेत
उत्तम
दर्भयेयम् / दर्भेयम्
दर्भयेव / दर्भेव
दर्भयेम / दर्भेम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दर्भयेत / दर्भेत
दर्भयेयाताम् / दर्भेयाताम्
दर्भयेरन् / दर्भेरन्
मध्यम
दर्भयेथाः / दर्भेथाः
दर्भयेयाथाम् / दर्भेयाथाम्
दर्भयेध्वम् / दर्भेध्वम्
उत्तम
दर्भयेय / दर्भेय
दर्भयेवहि / दर्भेवहि
दर्भयेमहि / दर्भेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दर्भ्येत / दृभ्येत
दर्भ्येयाताम् / दृभ्येयाताम्
दर्भ्येरन् / दृभ्येरन्
मध्यम
दर्भ्येथाः / दृभ्येथाः
दर्भ्येयाथाम् / दृभ्येयाथाम्
दर्भ्येध्वम् / दृभ्येध्वम्
उत्तम
दर्भ्येय / दृभ्येय
दर्भ्येवहि / दृभ्येवहि
दर्भ्येमहि / दृभ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः