दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दर्भयिष्यति / दर्भिष्यति
दर्भयिष्यतः / दर्भिष्यतः
दर्भयिष्यन्ति / दर्भिष्यन्ति
मध्यम
दर्भयिष्यसि / दर्भिष्यसि
दर्भयिष्यथः / दर्भिष्यथः
दर्भयिष्यथ / दर्भिष्यथ
उत्तम
दर्भयिष्यामि / दर्भिष्यामि
दर्भयिष्यावः / दर्भिष्यावः
दर्भयिष्यामः / दर्भिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दर्भयिष्यते / दर्भिष्यते
दर्भयिष्येते / दर्भिष्येते
दर्भयिष्यन्ते / दर्भिष्यन्ते
मध्यम
दर्भयिष्यसे / दर्भिष्यसे
दर्भयिष्येथे / दर्भिष्येथे
दर्भयिष्यध्वे / दर्भिष्यध्वे
उत्तम
दर्भयिष्ये / दर्भिष्ये
दर्भयिष्यावहे / दर्भिष्यावहे
दर्भयिष्यामहे / दर्भिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दर्भिष्यते / दर्भयिष्यते
दर्भिष्येते / दर्भयिष्येते
दर्भिष्यन्ते / दर्भयिष्यन्ते
मध्यम
दर्भिष्यसे / दर्भयिष्यसे
दर्भिष्येथे / दर्भयिष्येथे
दर्भिष्यध्वे / दर्भयिष्यध्वे
उत्तम
दर्भिष्ये / दर्भयिष्ये
दर्भिष्यावहे / दर्भयिष्यावहे
दर्भिष्यामहे / दर्भयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः