दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अदर्भयिष्यत् / अदर्भयिष्यद् / अदर्भिष्यत् / अदर्भिष्यद्
अदर्भयिष्यताम् / अदर्भिष्यताम्
अदर्भयिष्यन् / अदर्भिष्यन्
मध्यम
अदर्भयिष्यः / अदर्भिष्यः
अदर्भयिष्यतम् / अदर्भिष्यतम्
अदर्भयिष्यत / अदर्भिष्यत
उत्तम
अदर्भयिष्यम् / अदर्भिष्यम्
अदर्भयिष्याव / अदर्भिष्याव
अदर्भयिष्याम / अदर्भिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदर्भयिष्यत / अदर्भिष्यत
अदर्भयिष्येताम् / अदर्भिष्येताम्
अदर्भयिष्यन्त / अदर्भिष्यन्त
मध्यम
अदर्भयिष्यथाः / अदर्भिष्यथाः
अदर्भयिष्येथाम् / अदर्भिष्येथाम्
अदर्भयिष्यध्वम् / अदर्भिष्यध्वम्
उत्तम
अदर्भयिष्ये / अदर्भिष्ये
अदर्भयिष्यावहि / अदर्भिष्यावहि
अदर्भयिष्यामहि / अदर्भिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदर्भिष्यत / अदर्भयिष्यत
अदर्भिष्येताम् / अदर्भयिष्येताम्
अदर्भिष्यन्त / अदर्भयिष्यन्त
मध्यम
अदर्भिष्यथाः / अदर्भयिष्यथाः
अदर्भिष्येथाम् / अदर्भयिष्येथाम्
अदर्भिष्यध्वम् / अदर्भयिष्यध्वम्
उत्तम
अदर्भिष्ये / अदर्भयिष्ये
अदर्भिष्यावहि / अदर्भयिष्यावहि
अदर्भिष्यामहि / अदर्भयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः