दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दर्भयिता / दर्भिता
दर्भयितारौ / दर्भितारौ
दर्भयितारः / दर्भितारः
मध्यम
दर्भयितासि / दर्भितासि
दर्भयितास्थः / दर्भितास्थः
दर्भयितास्थ / दर्भितास्थ
उत्तम
दर्भयितास्मि / दर्भितास्मि
दर्भयितास्वः / दर्भितास्वः
दर्भयितास्मः / दर्भितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दर्भयिता / दर्भिता
दर्भयितारौ / दर्भितारौ
दर्भयितारः / दर्भितारः
मध्यम
दर्भयितासे / दर्भितासे
दर्भयितासाथे / दर्भितासाथे
दर्भयिताध्वे / दर्भिताध्वे
उत्तम
दर्भयिताहे / दर्भिताहे
दर्भयितास्वहे / दर्भितास्वहे
दर्भयितास्महे / दर्भितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दर्भिता / दर्भयिता
दर्भितारौ / दर्भयितारौ
दर्भितारः / दर्भयितारः
मध्यम
दर्भितासे / दर्भयितासे
दर्भितासाथे / दर्भयितासाथे
दर्भिताध्वे / दर्भयिताध्वे
उत्तम
दर्भिताहे / दर्भयिताहे
दर्भितास्वहे / दर्भयितास्वहे
दर्भितास्महे / दर्भयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः