दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अददर्भत् / अददर्भद् / अदर्भीत् / अदर्भीद् / अदीदृभत् / अदीदृभद्
अददर्भताम् / अदर्भिष्टाम् / अदीदृभताम्
अददर्भन् / अदर्भिषुः / अदीदृभन्
मध्यम
अददर्भः / अदर्भीः / अदीदृभः
अददर्भतम् / अदर्भिष्टम् / अदीदृभतम्
अददर्भत / अदर्भिष्ट / अदीदृभत
उत्तम
अददर्भम् / अदर्भिषम् / अदीदृभम्
अददर्भाव / अदर्भिष्व / अदीदृभाव
अददर्भाम / अदर्भिष्म / अदीदृभाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अददर्भत / अदर्भिष्ट / अदीदृभत
अददर्भेताम् / अदर्भिषाताम् / अदीदृभेताम्
अददर्भन्त / अदर्भिषत / अदीदृभन्त
मध्यम
अददर्भथाः / अदर्भिष्ठाः / अदीदृभथाः
अददर्भेथाम् / अदर्भिषाथाम् / अदीदृभेथाम्
अददर्भध्वम् / अदर्भिढ्वम् / अदीदृभध्वम्
उत्तम
अददर्भे / अदर्भिषि / अदीदृभे
अददर्भावहि / अदर्भिष्वहि / अदीदृभावहि
अददर्भामहि / अदर्भिष्महि / अदीदृभामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदर्भि / अदृभि
अदर्भिषाताम् / अदर्भयिषाताम् / अदृभिषाताम् / अदृभयिषाताम्
अदर्भिषत / अदर्भयिषत / अदृभिषत / अदृभयिषत
मध्यम
अदर्भिष्ठाः / अदर्भयिष्ठाः / अदृभिष्ठाः / अदृभयिष्ठाः
अदर्भिषाथाम् / अदर्भयिषाथाम् / अदृभिषाथाम् / अदृभयिषाथाम्
अदर्भिढ्वम् / अदर्भयिढ्वम् / अदर्भयिध्वम् / अदृभिढ्वम् / अदृभयिढ्वम् / अदृभयिध्वम्
उत्तम
अदर्भिषि / अदर्भयिषि / अदृभिषि / अदृभयिषि
अदर्भिष्वहि / अदर्भयिष्वहि / अदृभिष्वहि / अदृभयिष्वहि
अदर्भिष्महि / अदर्भयिष्महि / अदृभिष्महि / अदृभयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः