दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दर्भयाञ्चकार / दर्भयांचकार / दर्भयाम्बभूव / दर्भयांबभूव / दर्भयामास / ददर्भ
दर्भयाञ्चक्रतुः / दर्भयांचक्रतुः / दर्भयाम्बभूवतुः / दर्भयांबभूवतुः / दर्भयामासतुः / ददृभतुः
दर्भयाञ्चक्रुः / दर्भयांचक्रुः / दर्भयाम्बभूवुः / दर्भयांबभूवुः / दर्भयामासुः / ददृभुः
मध्यम
दर्भयाञ्चकर्थ / दर्भयांचकर्थ / दर्भयाम्बभूविथ / दर्भयांबभूविथ / दर्भयामासिथ / ददर्भिथ
दर्भयाञ्चक्रथुः / दर्भयांचक्रथुः / दर्भयाम्बभूवथुः / दर्भयांबभूवथुः / दर्भयामासथुः / ददृभथुः
दर्भयाञ्चक्र / दर्भयांचक्र / दर्भयाम्बभूव / दर्भयांबभूव / दर्भयामास / ददृभ
उत्तम
दर्भयाञ्चकर / दर्भयांचकर / दर्भयाञ्चकार / दर्भयांचकार / दर्भयाम्बभूव / दर्भयांबभूव / दर्भयामास / ददर्भ
दर्भयाञ्चकृव / दर्भयांचकृव / दर्भयाम्बभूविव / दर्भयांबभूविव / दर्भयामासिव / ददृभिव
दर्भयाञ्चकृम / दर्भयांचकृम / दर्भयाम्बभूविम / दर्भयांबभूविम / दर्भयामासिम / ददृभिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दर्भयाञ्चक्रे / दर्भयांचक्रे / दर्भयाम्बभूव / दर्भयांबभूव / दर्भयामास / ददृभे
दर्भयाञ्चक्राते / दर्भयांचक्राते / दर्भयाम्बभूवतुः / दर्भयांबभूवतुः / दर्भयामासतुः / ददृभाते
दर्भयाञ्चक्रिरे / दर्भयांचक्रिरे / दर्भयाम्बभूवुः / दर्भयांबभूवुः / दर्भयामासुः / ददृभिरे
मध्यम
दर्भयाञ्चकृषे / दर्भयांचकृषे / दर्भयाम्बभूविथ / दर्भयांबभूविथ / दर्भयामासिथ / ददृभिषे
दर्भयाञ्चक्राथे / दर्भयांचक्राथे / दर्भयाम्बभूवथुः / दर्भयांबभूवथुः / दर्भयामासथुः / ददृभाथे
दर्भयाञ्चकृढ्वे / दर्भयांचकृढ्वे / दर्भयाम्बभूव / दर्भयांबभूव / दर्भयामास / ददृभिध्वे
उत्तम
दर्भयाञ्चक्रे / दर्भयांचक्रे / दर्भयाम्बभूव / दर्भयांबभूव / दर्भयामास / ददृभे
दर्भयाञ्चकृवहे / दर्भयांचकृवहे / दर्भयाम्बभूविव / दर्भयांबभूविव / दर्भयामासिव / ददृभिवहे
दर्भयाञ्चकृमहे / दर्भयांचकृमहे / दर्भयाम्बभूविम / दर्भयांबभूविम / दर्भयामासिम / ददृभिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दर्भयाञ्चक्रे / दर्भयांचक्रे / दर्भयाम्बभूवे / दर्भयांबभूवे / दर्भयामाहे / ददृभे
दर्भयाञ्चक्राते / दर्भयांचक्राते / दर्भयाम्बभूवाते / दर्भयांबभूवाते / दर्भयामासाते / ददृभाते
दर्भयाञ्चक्रिरे / दर्भयांचक्रिरे / दर्भयाम्बभूविरे / दर्भयांबभूविरे / दर्भयामासिरे / ददृभिरे
मध्यम
दर्भयाञ्चकृषे / दर्भयांचकृषे / दर्भयाम्बभूविषे / दर्भयांबभूविषे / दर्भयामासिषे / ददृभिषे
दर्भयाञ्चक्राथे / दर्भयांचक्राथे / दर्भयाम्बभूवाथे / दर्भयांबभूवाथे / दर्भयामासाथे / ददृभाथे
दर्भयाञ्चकृढ्वे / दर्भयांचकृढ्वे / दर्भयाम्बभूविध्वे / दर्भयांबभूविध्वे / दर्भयाम्बभूविढ्वे / दर्भयांबभूविढ्वे / दर्भयामासिध्वे / ददृभिध्वे
उत्तम
दर्भयाञ्चक्रे / दर्भयांचक्रे / दर्भयाम्बभूवे / दर्भयांबभूवे / दर्भयामाहे / ददृभे
दर्भयाञ्चकृवहे / दर्भयांचकृवहे / दर्भयाम्बभूविवहे / दर्भयांबभूविवहे / दर्भयामासिवहे / ददृभिवहे
दर्भयाञ्चकृमहे / दर्भयांचकृमहे / दर्भयाम्बभूविमहे / दर्भयांबभूविमहे / दर्भयामासिमहे / ददृभिमहे
 


सनादि प्रत्ययाः

उपसर्गाः