दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दर्भयति / दर्भति
दर्भयतः / दर्भतः
दर्भयन्ति / दर्भन्ति
मध्यम
दर्भयसि / दर्भसि
दर्भयथः / दर्भथः
दर्भयथ / दर्भथ
उत्तम
दर्भयामि / दर्भामि
दर्भयावः / दर्भावः
दर्भयामः / दर्भामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दर्भयते / दर्भते
दर्भयेते / दर्भेते
दर्भयन्ते / दर्भन्ते
मध्यम
दर्भयसे / दर्भसे
दर्भयेथे / दर्भेथे
दर्भयध्वे / दर्भध्वे
उत्तम
दर्भये / दर्भे
दर्भयावहे / दर्भावहे
दर्भयामहे / दर्भामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दर्भ्यते / दृभ्यते
दर्भ्येते / दृभ्येते
दर्भ्यन्ते / दृभ्यन्ते
मध्यम
दर्भ्यसे / दृभ्यसे
दर्भ्येथे / दृभ्येथे
दर्भ्यध्वे / दृभ्यध्वे
उत्तम
दर्भ्ये / दृभ्ये
दर्भ्यावहे / दृभ्यावहे
दर्भ्यामहे / दृभ्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः