दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अदर्भयत् / अदर्भयद् / अदर्भत् / अदर्भद्
अदर्भयताम् / अदर्भताम्
अदर्भयन् / अदर्भन्
मध्यम
अदर्भयः / अदर्भः
अदर्भयतम् / अदर्भतम्
अदर्भयत / अदर्भत
उत्तम
अदर्भयम् / अदर्भम्
अदर्भयाव / अदर्भाव
अदर्भयाम / अदर्भाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदर्भयत / अदर्भत
अदर्भयेताम् / अदर्भेताम्
अदर्भयन्त / अदर्भन्त
मध्यम
अदर्भयथाः / अदर्भथाः
अदर्भयेथाम् / अदर्भेथाम्
अदर्भयध्वम् / अदर्भध्वम्
उत्तम
अदर्भये / अदर्भे
अदर्भयावहि / अदर्भावहि
अदर्भयामहि / अदर्भामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदर्भ्यत / अदृभ्यत
अदर्भ्येताम् / अदृभ्येताम्
अदर्भ्यन्त / अदृभ्यन्त
मध्यम
अदर्भ्यथाः / अदृभ्यथाः
अदर्भ्येथाम् / अदृभ्येथाम्
अदर्भ्यध्वम् / अदृभ्यध्वम्
उत्तम
अदर्भ्ये / अदृभ्ये
अदर्भ्यावहि / अदृभ्यावहि
अदर्भ्यामहि / अदृभ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः