दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दर्भ्यात् / दर्भ्याद् / दृभ्यात् / दृभ्याद्
दर्भ्यास्ताम् / दृभ्यास्ताम्
दर्भ्यासुः / दृभ्यासुः
मध्यम
दर्भ्याः / दृभ्याः
दर्भ्यास्तम् / दृभ्यास्तम्
दर्भ्यास्त / दृभ्यास्त
उत्तम
दर्भ्यासम् / दृभ्यासम्
दर्भ्यास्व / दृभ्यास्व
दर्भ्यास्म / दृभ्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दर्भयिषीष्ट / दर्भिषीष्ट
दर्भयिषीयास्ताम् / दर्भिषीयास्ताम्
दर्भयिषीरन् / दर्भिषीरन्
मध्यम
दर्भयिषीष्ठाः / दर्भिषीष्ठाः
दर्भयिषीयास्थाम् / दर्भिषीयास्थाम्
दर्भयिषीढ्वम् / दर्भयिषीध्वम् / दर्भिषीध्वम्
उत्तम
दर्भयिषीय / दर्भिषीय
दर्भयिषीवहि / दर्भिषीवहि
दर्भयिषीमहि / दर्भिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दर्भिषीष्ट / दर्भयिषीष्ट
दर्भिषीयास्ताम् / दर्भयिषीयास्ताम्
दर्भिषीरन् / दर्भयिषीरन्
मध्यम
दर्भिषीष्ठाः / दर्भयिषीष्ठाः
दर्भिषीयास्थाम् / दर्भयिषीयास्थाम्
दर्भिषीध्वम् / दर्भयिषीढ्वम् / दर्भयिषीध्वम्
उत्तम
दर्भिषीय / दर्भयिषीय
दर्भिषीवहि / दर्भयिषीवहि
दर्भिषीमहि / दर्भयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः