दृफ् धातुरूपाणि - दृफँ उत्क्लेशे इत्येके - तुदादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अदृफत् / अदृफद्
अदृफताम्
अदृफन्
मध्यम
अदृफः
अदृफतम्
अदृफत
उत्तम
अदृफम्
अदृफाव
अदृफाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदृफ्यत
अदृफ्येताम्
अदृफ्यन्त
मध्यम
अदृफ्यथाः
अदृफ्येथाम्
अदृफ्यध्वम्
उत्तम
अदृफ्ये
अदृफ्यावहि
अदृफ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः