दुस् + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःस्रोकिषीष्ट / दुस्स्रोकिषीष्ट
दुःस्रोकिषीयास्ताम् / दुस्स्रोकिषीयास्ताम्
दुःस्रोकिषीरन् / दुस्स्रोकिषीरन्
मध्यम
दुःस्रोकिषीष्ठाः / दुस्स्रोकिषीष्ठाः
दुःस्रोकिषीयास्थाम् / दुस्स्रोकिषीयास्थाम्
दुःस्रोकिषीध्वम् / दुस्स्रोकिषीध्वम्
उत्तम
दुःस्रोकिषीय / दुस्स्रोकिषीय
दुःस्रोकिषीवहि / दुस्स्रोकिषीवहि
दुःस्रोकिषीमहि / दुस्स्रोकिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःस्रोकिषीष्ट / दुस्स्रोकिषीष्ट
दुःस्रोकिषीयास्ताम् / दुस्स्रोकिषीयास्ताम्
दुःस्रोकिषीरन् / दुस्स्रोकिषीरन्
मध्यम
दुःस्रोकिषीष्ठाः / दुस्स्रोकिषीष्ठाः
दुःस्रोकिषीयास्थाम् / दुस्स्रोकिषीयास्थाम्
दुःस्रोकिषीध्वम् / दुस्स्रोकिषीध्वम्
उत्तम
दुःस्रोकिषीय / दुस्स्रोकिषीय
दुःस्रोकिषीवहि / दुस्स्रोकिषीवहि
दुःस्रोकिषीमहि / दुस्स्रोकिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः