दुस् + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःश्वङ्किता / दुश्श्वङ्किता
दुःश्वङ्कितारौ / दुश्श्वङ्कितारौ
दुःश्वङ्कितारः / दुश्श्वङ्कितारः
मध्यम
दुःश्वङ्कितासे / दुश्श्वङ्कितासे
दुःश्वङ्कितासाथे / दुश्श्वङ्कितासाथे
दुःश्वङ्किताध्वे / दुश्श्वङ्किताध्वे
उत्तम
दुःश्वङ्किताहे / दुश्श्वङ्किताहे
दुःश्वङ्कितास्वहे / दुश्श्वङ्कितास्वहे
दुःश्वङ्कितास्महे / दुश्श्वङ्कितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःश्वङ्किता / दुश्श्वङ्किता
दुःश्वङ्कितारौ / दुश्श्वङ्कितारौ
दुःश्वङ्कितारः / दुश्श्वङ्कितारः
मध्यम
दुःश्वङ्कितासे / दुश्श्वङ्कितासे
दुःश्वङ्कितासाथे / दुश्श्वङ्कितासाथे
दुःश्वङ्किताध्वे / दुश्श्वङ्किताध्वे
उत्तम
दुःश्वङ्किताहे / दुश्श्वङ्किताहे
दुःश्वङ्कितास्वहे / दुश्श्वङ्कितास्वहे
दुःश्वङ्कितास्महे / दुश्श्वङ्कितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः