दुस् + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःश्वङ्कते / दुश्श्वङ्कते
दुःश्वङ्केते / दुश्श्वङ्केते
दुःश्वङ्कन्ते / दुश्श्वङ्कन्ते
मध्यम
दुःश्वङ्कसे / दुश्श्वङ्कसे
दुःश्वङ्केथे / दुश्श्वङ्केथे
दुःश्वङ्कध्वे / दुश्श्वङ्कध्वे
उत्तम
दुःश्वङ्के / दुश्श्वङ्के
दुःश्वङ्कावहे / दुश्श्वङ्कावहे
दुःश्वङ्कामहे / दुश्श्वङ्कामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःश्वङ्क्यते / दुश्श्वङ्क्यते
दुःश्वङ्क्येते / दुश्श्वङ्क्येते
दुःश्वङ्क्यन्ते / दुश्श्वङ्क्यन्ते
मध्यम
दुःश्वङ्क्यसे / दुश्श्वङ्क्यसे
दुःश्वङ्क्येथे / दुश्श्वङ्क्येथे
दुःश्वङ्क्यध्वे / दुश्श्वङ्क्यध्वे
उत्तम
दुःश्वङ्क्ये / दुश्श्वङ्क्ये
दुःश्वङ्क्यावहे / दुश्श्वङ्क्यावहे
दुःश्वङ्क्यामहे / दुश्श्वङ्क्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः