दुस् + शच् धातुरूपाणि - शचँ व्यक्तायां वाचि - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःशचिष्यते / दुश्शचिष्यते
दुःशचिष्येते / दुश्शचिष्येते
दुःशचिष्यन्ते / दुश्शचिष्यन्ते
मध्यम
दुःशचिष्यसे / दुश्शचिष्यसे
दुःशचिष्येथे / दुश्शचिष्येथे
दुःशचिष्यध्वे / दुश्शचिष्यध्वे
उत्तम
दुःशचिष्ये / दुश्शचिष्ये
दुःशचिष्यावहे / दुश्शचिष्यावहे
दुःशचिष्यामहे / दुश्शचिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःशचिष्यते / दुश्शचिष्यते
दुःशचिष्येते / दुश्शचिष्येते
दुःशचिष्यन्ते / दुश्शचिष्यन्ते
मध्यम
दुःशचिष्यसे / दुश्शचिष्यसे
दुःशचिष्येथे / दुश्शचिष्येथे
दुःशचिष्यध्वे / दुश्शचिष्यध्वे
उत्तम
दुःशचिष्ये / दुश्शचिष्ये
दुःशचिष्यावहे / दुश्शचिष्यावहे
दुःशचिष्यामहे / दुश्शचिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः