दुस् + भ्रक्ष् धातुरूपाणि - भ्रक्षँ अदने - भ्वादिः - आशीर्लिङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
दुर्भ्रक्ष्यात् / दुर्भ्रक्ष्याद्
दुर्भ्रक्ष्यास्ताम्
दुर्भ्रक्ष्यासुः
मध्यम
दुर्भ्रक्ष्याः
दुर्भ्रक्ष्यास्तम्
दुर्भ्रक्ष्यास्त
उत्तम
दुर्भ्रक्ष्यासम्
दुर्भ्रक्ष्यास्व
दुर्भ्रक्ष्यास्म
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
दुर्भ्रक्षिषीष्ट
दुर्भ्रक्षिषीयास्ताम्
दुर्भ्रक्षिषीरन्
मध्यम
दुर्भ्रक्षिषीष्ठाः
दुर्भ्रक्षिषीयास्थाम्
दुर्भ्रक्षिषीध्वम्
उत्तम
दुर्भ्रक्षिषीय
दुर्भ्रक्षिषीवहि
दुर्भ्रक्षिषीमहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
दुर्भ्रक्षिषीष्ट
दुर्भ्रक्षिषीयास्ताम्
दुर्भ्रक्षिषीरन्
मध्यम
दुर्भ्रक्षिषीष्ठाः
दुर्भ्रक्षिषीयास्थाम्
दुर्भ्रक्षिषीध्वम्
उत्तम
दुर्भ्रक्षिषीय
दुर्भ्रक्षिषीवहि
दुर्भ्रक्षिषीमहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः