दुस् + प्रु धातुरूपाणि - प्रुङ् गतौ - भ्वादिः - लट् लकारः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
दुष्प्रवते
दुष्प्रवेते
दुष्प्रवन्ते
मध्यम
दुष्प्रवसे
दुष्प्रवेथे
दुष्प्रवध्वे
उत्तम
दुष्प्रवे
दुष्प्रवावहे
दुष्प्रवामहे
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
दुष्प्रूयते
दुष्प्रूयेते
दुष्प्रूयन्ते
मध्यम
दुष्प्रूयसे
दुष्प्रूयेथे
दुष्प्रूयध्वे
उत्तम
दुष्प्रूये
दुष्प्रूयावहे
दुष्प्रूयामहे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः