दुस् + द्रा + सन् धातुरूपाणि - लङ् लकारः
द्रा कुत्सायां गतौ - अदादिः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
दुरदिद्रासत् / दुरदिद्रासद्
दुरदिद्रासताम्
दुरदिद्रासन्
मध्यम
दुरदिद्रासः
दुरदिद्रासतम्
दुरदिद्रासत
उत्तम
दुरदिद्रासम्
दुरदिद्रासाव
दुरदिद्रासाम
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
दुरदिद्रास्यत
दुरदिद्रास्येताम्
दुरदिद्रास्यन्त
मध्यम
दुरदिद्रास्यथाः
दुरदिद्रास्येथाम्
दुरदिद्रास्यध्वम्
उत्तम
दुरदिद्रास्ये
दुरदिद्रास्यावहि
दुरदिद्रास्यामहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः