दुस् + दध् धातुरूपाणि - दधँ धारणे - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरदधत
दुरदधेताम्
दुरदधन्त
मध्यम
दुरदधथाः
दुरदधेथाम्
दुरदधध्वम्
उत्तम
दुरदधे
दुरदधावहि
दुरदधामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरदध्यत
दुरदध्येताम्
दुरदध्यन्त
मध्यम
दुरदध्यथाः
दुरदध्येथाम्
दुरदध्यध्वम्
उत्तम
दुरदध्ये
दुरदध्यावहि
दुरदध्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः