दुस् + त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुस्त्रौकिष्यते
दुस्त्रौकिष्येते
दुस्त्रौकिष्यन्ते
मध्यम
दुस्त्रौकिष्यसे
दुस्त्रौकिष्येथे
दुस्त्रौकिष्यध्वे
उत्तम
दुस्त्रौकिष्ये
दुस्त्रौकिष्यावहे
दुस्त्रौकिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुस्त्रौकिष्यते
दुस्त्रौकिष्येते
दुस्त्रौकिष्यन्ते
मध्यम
दुस्त्रौकिष्यसे
दुस्त्रौकिष्येथे
दुस्त्रौकिष्यध्वे
उत्तम
दुस्त्रौकिष्ये
दुस्त्रौकिष्यावहे
दुस्त्रौकिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः