दुस् + त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरत्रौकिष्यत
दुरत्रौकिष्येताम्
दुरत्रौकिष्यन्त
मध्यम
दुरत्रौकिष्यथाः
दुरत्रौकिष्येथाम्
दुरत्रौकिष्यध्वम्
उत्तम
दुरत्रौकिष्ये
दुरत्रौकिष्यावहि
दुरत्रौकिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरत्रौकिष्यत
दुरत्रौकिष्येताम्
दुरत्रौकिष्यन्त
मध्यम
दुरत्रौकिष्यथाः
दुरत्रौकिष्येथाम्
दुरत्रौकिष्यध्वम्
उत्तम
दुरत्रौकिष्ये
दुरत्रौकिष्यावहि
दुरत्रौकिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः