दुस् + त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुस्त्रौकिता
दुस्त्रौकितारौ
दुस्त्रौकितारः
मध्यम
दुस्त्रौकितासे
दुस्त्रौकितासाथे
दुस्त्रौकिताध्वे
उत्तम
दुस्त्रौकिताहे
दुस्त्रौकितास्वहे
दुस्त्रौकितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुस्त्रौकिता
दुस्त्रौकितारौ
दुस्त्रौकितारः
मध्यम
दुस्त्रौकितासे
दुस्त्रौकितासाथे
दुस्त्रौकिताध्वे
उत्तम
दुस्त्रौकिताहे
दुस्त्रौकितास्वहे
दुस्त्रौकितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः