दुस् + त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुस्त्रौकिषीष्ट
दुस्त्रौकिषीयास्ताम्
दुस्त्रौकिषीरन्
मध्यम
दुस्त्रौकिषीष्ठाः
दुस्त्रौकिषीयास्थाम्
दुस्त्रौकिषीध्वम्
उत्तम
दुस्त्रौकिषीय
दुस्त्रौकिषीवहि
दुस्त्रौकिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुस्त्रौकिषीष्ट
दुस्त्रौकिषीयास्ताम्
दुस्त्रौकिषीरन्
मध्यम
दुस्त्रौकिषीष्ठाः
दुस्त्रौकिषीयास्थाम्
दुस्त्रौकिषीध्वम्
उत्तम
दुस्त्रौकिषीय
दुस्त्रौकिषीवहि
दुस्त्रौकिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः