दुस् + त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुस्त्रङ्कताम्
दुस्त्रङ्केताम्
दुस्त्रङ्कन्ताम्
मध्यम
दुस्त्रङ्कस्व
दुस्त्रङ्केथाम्
दुस्त्रङ्कध्वम्
उत्तम
दुस्त्रङ्कै
दुस्त्रङ्कावहै
दुस्त्रङ्कामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुस्त्रङ्क्यताम्
दुस्त्रङ्क्येताम्
दुस्त्रङ्क्यन्ताम्
मध्यम
दुस्त्रङ्क्यस्व
दुस्त्रङ्क्येथाम्
दुस्त्रङ्क्यध्वम्
उत्तम
दुस्त्रङ्क्यै
दुस्त्रङ्क्यावहै
दुस्त्रङ्क्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः