दुस् + त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरत्रङ्किष्यत
दुरत्रङ्किष्येताम्
दुरत्रङ्किष्यन्त
मध्यम
दुरत्रङ्किष्यथाः
दुरत्रङ्किष्येथाम्
दुरत्रङ्किष्यध्वम्
उत्तम
दुरत्रङ्किष्ये
दुरत्रङ्किष्यावहि
दुरत्रङ्किष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरत्रङ्किष्यत
दुरत्रङ्किष्येताम्
दुरत्रङ्किष्यन्त
मध्यम
दुरत्रङ्किष्यथाः
दुरत्रङ्किष्येथाम्
दुरत्रङ्किष्यध्वम्
उत्तम
दुरत्रङ्किष्ये
दुरत्रङ्किष्यावहि
दुरत्रङ्किष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः