दुस् + त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुस्त्रङ्किता
दुस्त्रङ्कितारौ
दुस्त्रङ्कितारः
मध्यम
दुस्त्रङ्कितासे
दुस्त्रङ्कितासाथे
दुस्त्रङ्किताध्वे
उत्तम
दुस्त्रङ्किताहे
दुस्त्रङ्कितास्वहे
दुस्त्रङ्कितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुस्त्रङ्किता
दुस्त्रङ्कितारौ
दुस्त्रङ्कितारः
मध्यम
दुस्त्रङ्कितासे
दुस्त्रङ्कितासाथे
दुस्त्रङ्किताध्वे
उत्तम
दुस्त्रङ्किताहे
दुस्त्रङ्कितास्वहे
दुस्त्रङ्कितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः