दुस् + त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुस्त्रङ्किषीष्ट
दुस्त्रङ्किषीयास्ताम्
दुस्त्रङ्किषीरन्
मध्यम
दुस्त्रङ्किषीष्ठाः
दुस्त्रङ्किषीयास्थाम्
दुस्त्रङ्किषीध्वम्
उत्तम
दुस्त्रङ्किषीय
दुस्त्रङ्किषीवहि
दुस्त्रङ्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुस्त्रङ्किषीष्ट
दुस्त्रङ्किषीयास्ताम्
दुस्त्रङ्किषीरन्
मध्यम
दुस्त्रङ्किषीष्ठाः
दुस्त्रङ्किषीयास्थाम्
दुस्त्रङ्किषीध्वम्
उत्तम
दुस्त्रङ्किषीय
दुस्त्रङ्किषीवहि
दुस्त्रङ्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः