दुर् + शीक् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःशीकिष्यते / दुश्शीकिष्यते
दुःशीकिष्येते / दुश्शीकिष्येते
दुःशीकिष्यन्ते / दुश्शीकिष्यन्ते
मध्यम
दुःशीकिष्यसे / दुश्शीकिष्यसे
दुःशीकिष्येथे / दुश्शीकिष्येथे
दुःशीकिष्यध्वे / दुश्शीकिष्यध्वे
उत्तम
दुःशीकिष्ये / दुश्शीकिष्ये
दुःशीकिष्यावहे / दुश्शीकिष्यावहे
दुःशीकिष्यामहे / दुश्शीकिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःशीकिष्यते / दुश्शीकिष्यते
दुःशीकिष्येते / दुश्शीकिष्येते
दुःशीकिष्यन्ते / दुश्शीकिष्यन्ते
मध्यम
दुःशीकिष्यसे / दुश्शीकिष्यसे
दुःशीकिष्येथे / दुश्शीकिष्येथे
दुःशीकिष्यध्वे / दुश्शीकिष्यध्वे
उत्तम
दुःशीकिष्ये / दुश्शीकिष्ये
दुःशीकिष्यावहे / दुश्शीकिष्यावहे
दुःशीकिष्यामहे / दुश्शीकिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः