दुर् + शीक् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःशीकिता / दुश्शीकिता
दुःशीकितारौ / दुश्शीकितारौ
दुःशीकितारः / दुश्शीकितारः
मध्यम
दुःशीकितासे / दुश्शीकितासे
दुःशीकितासाथे / दुश्शीकितासाथे
दुःशीकिताध्वे / दुश्शीकिताध्वे
उत्तम
दुःशीकिताहे / दुश्शीकिताहे
दुःशीकितास्वहे / दुश्शीकितास्वहे
दुःशीकितास्महे / दुश्शीकितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःशीकिता / दुश्शीकिता
दुःशीकितारौ / दुश्शीकितारौ
दुःशीकितारः / दुश्शीकितारः
मध्यम
दुःशीकितासे / दुश्शीकितासे
दुःशीकितासाथे / दुश्शीकितासाथे
दुःशीकिताध्वे / दुश्शीकिताध्वे
उत्तम
दुःशीकिताहे / दुश्शीकिताहे
दुःशीकितास्वहे / दुश्शीकितास्वहे
दुःशीकितास्महे / दुश्शीकितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः