दुर् + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दुरमन्थत् / दुरमन्थद्
दुरमन्थताम्
दुरमन्थन्
मध्यम
दुरमन्थः
दुरमन्थतम्
दुरमन्थत
उत्तम
दुरमन्थम्
दुरमन्थाव
दुरमन्थाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरमन्थ्यत
दुरमन्थ्येताम्
दुरमन्थ्यन्त
मध्यम
दुरमन्थ्यथाः
दुरमन्थ्येथाम्
दुरमन्थ्यध्वम्
उत्तम
दुरमन्थ्ये
दुरमन्थ्यावहि
दुरमन्थ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः