दुर् + मच् धातुरूपाणि - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - लुट् लकारः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
दुर्मचिता
दुर्मचितारौ
दुर्मचितारः
मध्यम
दुर्मचितासे
दुर्मचितासाथे
दुर्मचिताध्वे
उत्तम
दुर्मचिताहे
दुर्मचितास्वहे
दुर्मचितास्महे
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
दुर्मचिता
दुर्मचितारौ
दुर्मचितारः
मध्यम
दुर्मचितासे
दुर्मचितासाथे
दुर्मचिताध्वे
उत्तम
दुर्मचिताहे
दुर्मचितास्वहे
दुर्मचितास्महे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः