दुर् + तर्द् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दुरतर्दत् / दुरतर्दद्
दुरतर्दताम्
दुरतर्दन्
मध्यम
दुरतर्दः
दुरतर्दतम्
दुरतर्दत
उत्तम
दुरतर्दम्
दुरतर्दाव
दुरतर्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरतर्द्यत
दुरतर्द्येताम्
दुरतर्द्यन्त
मध्यम
दुरतर्द्यथाः
दुरतर्द्येथाम्
दुरतर्द्यध्वम्
उत्तम
दुरतर्द्ये
दुरतर्द्यावहि
दुरतर्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः